சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

11.031   नम्पियाण्टार् नम्पि   तिरुनारैयूर् विनायकर् तिरुइरट्टैमणिमालै

तिरुनारैयूर् -
ऎऩ्ऩै निऩैन्तटिमै कॊण्टॆऩ् इटर्कॆटुत्तुत्
तऩ्ऩै निऩैयत् तरुकिऩ्ऱाऩ् - पुऩ्ऩै
विरचुमकिऴ् चोलै वियऩ्नारै यूर्मुक्कण्
अरचुमकिऴ् अत्तिमुकत् ताऩ्.


[ 1 ]


मुकत्ताऱ्‌ करियऩॆऩ् ऱालुम्
तऩैये मुयऩ्ऱवर्क्कु
मिकत्ताऩ् वॆळियऩॆऩ् ऱेमॆय्म्मै
उऩ्ऩुम् विरुम्पटियार्
अकत्ताऩ् तिकऴ्तरु नारैयूर्
अम्माऩ् पयन्तवॆम्माऩ्
उकत्ता ऩवऩ्तऩ् ऩुटलम्
पिळन्त ऒरुकॊम्पऩे.


[ 2 ]


कॊम्पऩैय वळ्ळि कॊऴुनऩ् कुऱुकामे
वम्पऩैय माङ्कऩियै नारैयूर् - नम्पऩैये
तऩ्ऩवलम् चॆय्तुकॊळुम् ताऴ्तटक्कै यायॆऩ्नोय्
पिऩ्ऩवलम् चॆय्वतॆऩ्ऩो पेचु.


[ 3 ]


पेचत् तकातॆऩप् पेयॆरु
तुम्पॆरुच् चाळियुमॆऩ्
ऱेचत् तकुम्पटि एऱुव
तेयिमै यातमुक्कट्
कूचत् तकुन्तॊऴिल् नुङ्कैयुम्
नुन्तैयुम् नीयुमिन्तत्
तेचत् तवर्तॊऴुम् नारैप्
पतियुट् चिवक्कळिऱे.


[ 4 ]


कळिऱु मुकत्तवऩाय्क् कायम्चॆन् तीयिऩ्
ऒळिरुम् उरुक्कॊण्ट तॆऩ्ऩे - अळऱुतॊऱुम्
पिऩ्नारै ऊर्आरल् आरुम् पॆरुम्पटुकर्
मऩ्नारै यूराऩ् मकऩ्.


[ 5 ]


Go to top
मकत्तिऩिल् वाऩवर् पल्कण्
चिरम्तोळ् नॆरित्तरुळुम्
चुकत्तिऩिल् नीळ्पॊऴिल् नारैप्
पतियुट् चुरऩ्मकऱ्‌कु
मुकत्ततु कैयन्तक् कैयतु
मूक्कन्त मूक्कतऩिऩ्
अकत्ततु वाय्अन्त वायतु
पोलुम् अटुमरुप्पे.


[ 6 ]


मरुप्पैयॊरु कैक्कॊण्टु नारैयूर् मऩ्ऩुम्
पॊरुप्पैयटि पोऱ्‌ऱत् तुणिन्ताल् - नॆरुप्पै
अरुन्तवॆण्णु किऩ्ऱवॆऱुम् पऩ्ऱे अवरै
वरुन्तवॆण्णु किऩ्ऱ मलम्.


[ 7 ]


मलञ्चॆय्त वल्विऩै नोक्कि
उलकै वलम्वरुमप्
पुलञ्चॆय्त काट्चिक् कुमरऱ्‌कु
मुऩ्ऩे पुरिचटैमेऱ्‌
चलञ्चॆय्त नारैप् पतियरऩ्
तऩ्ऩैक् कऩितरवे
वलञ्चॆय्तु कॊण्ट मतक्कळि
ऱेपुऩ्ऩै वाऴ्त्तुवऩे.


[ 8 ]


वऩञ्चाय वल्विऩैनोय् नीक्कि वऩचत्
तऩञ्चाय लैत्तरुवा ऩऩ्ऱो - इऩञ्चायत्
तेरैयूर् नम्पर्मकऩ् तिण्तोळ् नॆरित्तरुळुम्
नारैयूर् नम्पर्मक ऩाम्.


[ 9 ]


नारणऩ् मुऩ्पणिन् तेत्तनिऩ्
ऱॆल्लै नटावियवत्
तेरण वुम्तिरु नारैयूर्
मऩ्ऩु चिवऩ्मकऩे
कारण ऩेयॆम् कणपति
येनऱ्‌ करिवतऩा
आरण नुण्पॊरु ळेयॆऩ्
पवर्क्किल्लै अल्लल्कळे.


[ 10 ]


Go to top
अल्लल् कळैन्ताऩ्तऩ् अम्पॊऩ् उलकत्तिऩ्
ऎल्लै पुकुविप्पाऩ् ईण्टुऴवर् - नॆल्लल्कळै
चॆङ्कऴुनीर् कट्कुम् तिरुनारै यूर्च्चिवऩ्चेय्
कॊङ्कॆऴुतार् ऐङ्करत्त को.


[ 11 ]


कोविऱ्‌ कॊटिय नमऩ्तमर्
कूटा वकैविटुवऩ्
काविल् तिकऴ्तरु नारैप्
पतियिऱ्‌ करुम्पऩैक्कै
मेवऱ्‌ करिय इरुमतत्
तॊऱ्‌ऱै मरुप्पिऩ्मुक्कण्
एविऱ्‌ पुरुवत् तिमैयवळ्
ताऩ्पॆऱ्‌ऱ याऩैयैये.


[ 12 ]


याऩेत् तियवॆण्पा ऎऩ्ऩै निऩैन्तटिमै
ताऩेच ऩार्त्तऩऱ्‌कु नल्किऩाऩ् - तेऩे
तॊटुत्तपॊऴिल् नारैयूर्च् चूलम् वलऩेन्ति
ऎटुत्त मतमुकत्त एऱु.


[ 13 ]


एऱिय चीर्वी रणक्कुटि
एन्तिऴैक् कुम्इरुन्तेऩ्
नाऱिय पून्तार्क् कुमरऱ्‌कुम्
मुऩ्ऩिऩै नण्णलरैच्
चीऱिय वॆम्पणैच् चिङ्कत्ति
ऩुक्किळै याऩैविण्णோर्
वेऱियल् पाल्तॊऴुम् नारैप्
पतियुळ् विनायकऩे.


[ 14 ]


कऩमतिल्चूऴ् नारैयूर् मेविक् कचिन्तार्
मऩमरुवि ऩाऩ्पयन्त वाय्न्त - चिऩमरुवु
कूचारम् पूण्टमुकक् कुञ्चरक्कऩ् ऱॆऩ्ऱार्क्कु
माचार मोचॊल्लु वाऩ्.


[ 15 ]


Go to top
वाऩिऱ्‌ पिऱन्त मतितव
ऴुम्पॊऴिल् माट्टळिचूऴ्
तेऩिऱ्‌ पिऱन्त मलर्त्तिरु
नारैप् पतितिकऴुम्
कोऩिऱ्‌ पिऱन्त कणपति
तऩ्ऩैक् कुलमलैयिऩ्
माऩिऱ्‌ पिऱन्त कळिऱॆऩ्
ऱुरैप्परिव् वैयकत्ते.


[ 16 ]


वैयकत्तोर् एत्त मतिल्नारै यूर्मकिऴ्न्तु
पॊय्कत्तार् उळ्ळम् पुकलॊऴिन्तु - कैयकत्तोर्
माङ्कऩितऩ् कॊम्पण्टम् पाचमऴु मल्कुवित्ताऩ्
आङ्कऩिनञ् चिन्तैयमर् वाऩ्.


[ 17 ]


अमरा अमरर् तॊऴुञ्चरण्
नारैप् पतियमर्न्त
कुमरा कुमरऱ्‌कु मुऩ्ऩव
ऩेकॊटित् तेरवुणर्
तमरा चऱुत्तवऩ् तऩ्ऩुऴैत्
तोऩ्ऱिऩ ऩेयॆऩनिऩ्
ऱमरा मऩत्तवर् आऴ्नर
कत्तिल् अऴुन्तुवरे.


[ 18 ]


अवम्तिया तुळ्ळमे अल्लऱ नल्ल
तवमतियाल् एत्तिच् चतुर्त्तोम् - नवमतियाम्
कॊम्पऩ् विनायकऩ्कॊङ् कार्पॊऴिल्चूऴ् नारैयूर्
नम्पऩ् चिऱुवऩ्चीर् नाम्.


[ 19 ]


नान्तऩ मामऩम् एत्तुकण्
टायॆऩ्ऱुम् नाण्मलराल्
तान्तऩमाक इरुन्तऩऩ्
नारैप् पतितऩ्ऩुळे
चेर्न्तऩ ऩेयैन्तु चॆङ्कैय
ऩेनिऩ् तिरळ्मरुप्पै
एन्तिऩ ऩेयॆऩ्ऩै आण्ट
ऩेयॆऩक् कॆऩ्ऩैयऩे.


[ 20 ]


Go to top

Thevaaram Link  - Shaivam Link
Other song(s) from this location: तिरुनारैयूर्
2.086   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   उरैयिऩिल् वन्त पावम्, उणर्
Tune - पियन्तैक्कान्तारम्   (तिरुनारैयूर् चௌन्तरेचर् तिरिपुरचुन्तरियम्मै)
3.102   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   काम्पिऩै वॆऩ्ऱ मॆऩ्तोळि पाकम्
Tune - पऴम्पञ्चुरम्   (तिरुनारैयूर् चௌन्तरेचर् तिरिपुरचुन्तरियम्मै)
3.107   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   कटल् इटै वॆङ्कटु नञ्चम्
Tune - पऴम्पञ्चुरम्   (तिरुनारैयूर् चௌन्तरेचर् तिरिपुरचुन्तरियम्मै)
5.055   तिरुनावुक्करचर्   तेवारम्   वीऱु ताऩ् उटै वॆऱ्‌पऩ्
Tune - तिरुक्कुऱुन्तॊकै   (तिरुनारैयूर् चௌन्तरेचर् तिरिपुरचुन्तरियम्मै)
6.074   तिरुनावुक्करचर्   तेवारम्   चॊल्लाऩै, पॊरुळाऩै, चुरुतियाऩै, चुटर्
Tune - तिरुत्ताण्टकम्   (तिरुनारैयूर् चௌन्तरेचर् तिरिपुरचुन्तरियम्मै)
11.031   नम्पियाण्टार् नम्पि   तिरुनारैयूर् विनायकर् तिरुइरट्टैमणिमालै   तिरुनारैयूर् विनायकर् तिरुइरट्टैमणिमालै
Tune -   (तिरुनारैयूर् )

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song